Pratimālakṣaṇavivaraṇam

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

प्रतिमालक्षणविवरणम्


 



Pratimālakṣaṇavivaraṇam



 



oṃ ..........bhagavatā yadevoktaṃ buddhākṛtau phalam |



lakṣaṇaṃ buddhamūrttīnāṃ tadevātrāpi likhyate ||



sarvalakṣaṇasaṃpūrṇā pratimā sukhadāyikā |



tadvihīnā yadā yasmāt dānta(yā syādante )duḥkhapradāyika ||



 



kiṃ tatsukham | tadāha - yāvantaḥ paramāṇavo bhagavatstūpeṣu bimbeṣu vā tatkarturdivi bhūtale ca niyataṃ tāvanti rājyā....rūpāsanādhisaṃpadamvinā bhuktvā ca sarvaṃ....prāpte janmajarāvipattirahitaṃ prāpnoti bauddha padam | ato rūpakāyasya lakṣaṇamāha - tatra samyaksambuddhānāṃ mahāvajradharāṇāñca dairghyeṇa kāyasya bāhudvayapārśvaprasāritavyāmenāpi kiṃ pramāṇam | svakīyāṅgulena sārddhadvādaśāṅgulastālistena pañcaviṃśatyadhikaśatāṅgulam | locanādidevīnāṃ dvādaśāṅgulastālastena navatālenāṣṭottaraśatāṅgulāyāmo vyāmaśca | bodhisattvānāñca dvādaśāṅgulairdaśatālakameva | kharvvalambodarakrodhānāñca ṣaṇṇavatyaṅgulamaṣṭatālena |lalatkrodhānāṃ tu daśatālena viṃśatyuttaraśatāṅgulāyāmavyāmābhyāṃ sarvāṅgopāṅgoditaṃ jñātavyam | "śāsturddharmadeśanāgamanasamaye śāriputro bhagavantametadavocat - bhagavan bhagavatā vinā śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiśca kathaṃ pratipattavyam | bhagavānāha - śāriputra !mayi gate parinirvṛte vā nyagrodhaparimaṇḍalaṃ yāvadvyāmaṃ tāvat kāyaṃ yāvatkāyaṃ tāvadvyāmaṃ pūjāsatkārārthaṃ pratimā kartavyā | sarvaṅgaupāṅgāvayavasthaulyalāvaṇyalālityasalīlatvaṃ saptotsadamahāhanutvaṃ chatrākāraśiraḥskandhasusaṃsthitoṣṇīṣatvādisusaṃsthānā| tatrāyāme vistārotsedhasandhibandhananirgamaiḥ pramāṇaṃ buddhamūrttīnāṃ bodhisattvānāṃ ca ''iti vacanāt | tatra lāvaṇyaṃ snigdhaca(dha)rmatā | lālityaṃ manoharatā | salīlatvaṃ tribhaṅgatvādiguṇena | saptotsadeti saptāvayavāḥ | utsadā ucchrayā unnatāśceti paryāyāḥ | katame pādadvayaṃ hastadvayaṃ skandhadvayaṃ grīvā ceti | aparaṃ prasiddhameva kiñcidunnatirucche(tse)dhaḥ | tatra caturaṅgulamuṣṇīṣaṃ keśasthānañca tathaiva lalāṭanāsikadhaścibukāntaṃ caturvādhikacaturaṅgulam | etenārddhatrayodaśīmātrā mukhabhāgaḥ| cibukaṃ dvyaṅgulaṃ bhavet | āyāmanirgamābhyāñcaiva caturaṅgulamiṣyate | caturaṅgulau kapolavākarṇamūlādvinirgatau | cakṣuradhaścarmaṇo'dhobhāgā hanuḥ syāt dvyaṅgulotsedho vistārāt dvyaṃgulaśca saḥ | bodhisattvāpekṣaḥ so'dhikaḥ paripūrṇaḥ syānmahāsiṃhahanuryathā | saṃbuddhamahāvajradharāṇāṃ kiñcidunnata ityarthaḥ | krodhānāṃ tu cipiṭo vistārādhikaḥ | adharo dvyaṅgulāyāmo nirgamotsedhamātrikaḥ | aṅgulyāstṛtīyabhāgo mātrika iti | adharamadhyaṃ bimbaphalavat | ekāṅgule sṛkkaṇī| caturaṅgulāyāmaṃ vaktraṃ yathopapannavinyāsaśca catvāriṃśaddaśanānāṃ rājadadantādikrameṇa | uttaroṣṭho'ṅgulārdhaścaturyavo nirgamotsedhābhyām | nāsāgrā'dharaṣṭāṅgulastribhāgā praṇīlākārā śmaśrumathyā | godhiḥ nāsādvyaṅgulavistārā sārddhāṅgulonnatā | buddhānāṃ kiñcidadhikā | atikrodhānāṃ kiñciccipiṭā pārśvanirgatā | arddhāṅgulasame vṛtte śrotasī| tasyā nāsāvaṃso(śo)nāsāgramavakro vistārārddhāṅgulaḥ | caturaṅgulaścakṣuḥ koṣaḥ | tanmadhyamekāṅgulaṃ vistārāt madhye dvyaṅgulam | bhrūvoradhastādārabhyādhaḥ paryantaṃ tryaṅguliḥ | cakṣuṣorantare nāsāmūlamekāṅgulaṃ bhrūcaturaṅgulāyatācāpākārā | arddhāṅgulavistārā madhye vajradharasya | krodhānāṃ tu kuṭilā | buddhānāṃ dhyānadṛṣṭīnāṃ dviyavavistārād dvyaṅgulaṣaṭyavādhikāyāmāccāpākāraṃ bodhisattvānāṃ tu caturyavavistārāt viṃśatiyavāyāmādutpalam | sarvāsāṃ śṛṅgārastrīṇāṃ aṣṭādaśayavāyāmena ṣaṭyavavistārāt matsyodarākāram | caturyavakaravīraṃ nāsāsamīpaṃ netrāntaḥ | aparanetrānto'pāṅgaścaturyavaḥ | tryaṅgulaścakṣurmaṇiḥ | piṭakena dviyavonnataḥ | kālikā sātirekapañcayavapramāṇā sṛkkaṇīsūtramādṛṣṭirmadhyeputtalikā | sārddhaṅgulasyaiva pañcabhāgena vistāreṇaikāṅgulaṃ tārātribhāgikā'ṅgulasya caturthāṃśaḥ prakāśito akṣiputrakaḥ | padmapatrākṛti[kāryo]netrakośo'ṅgulatrayam | karavīrasamasūtraṃ nāsikāpuṭasya | tārāsamaṃ cibukaṃ sṛkkaṇī tathā | bhruvormadhyaṃ sārddhāṅgulam | tatraivorṇṇā ekāṅgulā pūrṇacandranibhā | nāsā urṇā uṣṇīṣasamaṃ sūtram | bhruvo rekhāsamau karṇṇau | āyāmena caturaṅgulau dvyaṅgulavistārau tatpatraṃ ca yavam | tayorūrdhvapatraṃ caturyavaṃ natamūcemai (muccaire)kāṅgulam | vilaṃ caturyavam | kapolakarṇacchidrayormadhye karṇṇāvarttaḥ phalikākāro dviyavaḥ | karṇalatā caturaṅgulī dīrghataḥ sthūlā yathā śobhanā|



 



pūrvamuṣṇīṣādigrīvāparyantaṃ caturyavādhikaviṃśatyaṅgulamuktvā idānīṃ grīvādigulphādhaḥ paryantasya vibhāgaḥ kriyate | grīva caturaṅgulā | grīvāto hṛdayaṃ sārddhadvādaśāṅgulam | hṛdayānnābhiparyantaṃ tathā nābherāguhyaṃ sārddhadvādaśāṅgulam | ūruḥ pañcaviṃśatyaṅgulam,jaṃghāpi tathā | jānuḥ ṣaḍaṅgulam | dvyaṅgulo gulphaḥ | gulphādadhaścaturaṅgulameti samyaksaṃbuddhavajradharabodhisattvādīnāṃ daśatālasya kathito vibhāgaḥ | anyeṣāṃ tu yathāyogamunneyam |



 



yathāśobhaṃ śiromaṇirvimalaḥ kāryaḥ | uṣṇīṣaṃ madhyasthīkṛtya dvādaśāṅgulaṃ jaṭāmakuṭaṃ vajradharasya | vīrāṇāṃ bodhisattvānāṃ cāṣṭāṅgulaṃ jaṭājūṭaṃ makuṭaṃ ceti viśeṣaḥ | daśāṅgulamiti kecit | uṣṇīṣādho veṣṭanena dvādaśāṅgulam | lalāṭoparicchatrākāram | nīladakṣiṇāvartamūrddhvajam | unnatamastakāṃ(kaṃ)karṇasaṃmukhapṛṣṭhaveṣṭanena dvātriṃśadaṅgulamastakam | grīvā cāṣṭāṅgulavistārā | tasyā veṣṭanaṃ caturviṃśatyaṅgulam | grīvāyā aṣṭāṅgulaṃ hitvā karṇasamīpe caturaṅgulena saha dvādaśāṅgulaskandhāvṛttaḥ sthāṇukṣoṇānvitaḥ | kṛśatārahitaskandhāt kaphoṇerurdhvaṃ viṃśatyaṅgulo bāhuḥ kaphoṇirekāṅgulā | kaphoṇeradhastānmaṇibandhādūrddhvaṃ prabāhuḥ ṣoḍaśāṅgulaḥ | ekāṅgulo maṇibandhaḥ | maṇibandhādadho madhyāṅgulyagraparyantaṃ dvādaśāṅgulo hastaḥ | evaṃ pañcāśadaṅgulam | bāhau madhyeveṣṭanaṃ viṃśatyaṅgulam | upabāhormadhyaveṣṭanaṃ ṣoḍaśāṅgulam | maṇibandhe veṣṭanaṃ dvādaśāṅgulam | maṇibandhāt saptāṅgulaṃ karatalam | madhyāṅgulī pañcamātrā | tasyāḥ parvārddhonā pradeśinī | anāmikā tatsamā | parvonā kanīyasī | sarvāṅgulyastriparvāḥ | parvārddhena nakhāstāsām | maṇibandhāccaturaṅgulam tyaktvā nakhāgraṃ yāvaccaturaṅgulo'ṅguṣṭhaḥ | dviparvaḥ parvārddhena nakhaḥ | aṅguṣṭho vesṭanena caturaṅgulaḥ | aṅguṣṭhapradeśinyorantaraṃ tryaṅgulam | maṇibandhāt kanīyasīmūlaparyantaṃ pañcāṅgulam |



 



skandhāt kakṣaparyantaṃ navāṅgulam | kakṣāt stanaṃ yāvat ṣaḍaṅgulam | uraḥpṛṣṭhayorveṣṭanaṃ ṣaṭpañcāśadaṅgulam | stanayormadhyaṃ sārddhadvādaśāṅgulam | stananābhyormadhyaṃ ṣoḍaśāṅgulam | nābhimārabhya vṛṣṭhena (pṛṣṭhena)sa[ha]nābhiṃ yāvat ṣaṭcatvāriṃśadaṅgulaṃ nābhernimūtayo ekāṅgulaṃ pariṇāhaṃ ca | tathā vistareṇāṣṭādaśāṅgulā kaṭiḥ sphiccau caturaṅgulau vistārāyāmau | urumūlayormadhyaṃ dvādaśāṅgulam | veṣṭanena triguṇam | tayormadhya āyāmena pañcāṅgulau vistāreṇa caturaṅgulau aṇḍakoṣau | tadupari dvyaṅgulaṃ vistāreṇa guhyaṃ dairghyeṇa dviyavādhika - ṣaḍaṅgulam | urumadhyaṃ veṣṭanena dvātriṃśadaṅgulam | jānuveṣṭanamaṣṭāviṃśatyaṅgulam | jaṃghāmadhyaveṣṭanaṃ caturviṃśatyaṅgulam | jaṃghādho veṣṭanamekaviṃśatyaṅgulam | pādagrantheradhaḥ pārṣṇī caturaṅgule | adha ūrdhvataḥ ṣaḍaṅgule | tiryakvistārācca pariṇāhenāṣṭādaśāṅgule |



 



gulphātparato'ṅguṣṭhanakhāgraṃ yā[va]t pādau dvādaśāṅgulau vistāreṇa ṣaḍaṅgulau | adha ūrdhvena dvyaṅgulavistārau pādayoḥ pārṣṇī | pādāṅgulyaḥ pañca dvidviparvā | tāsāṃ madhyaparvārddhena nakhāḥ | pādāṅguṣṭhaḥ pañcāṅgulaḥ pariṇāhena dairghyeṇa tryaṅgulaḥ ,tatsamā pradeśinī | tasyāḥ sārddhaparvonā madhyamā | tasyā aṣṭama - bhāgonānāmikā | tasyā apyaṣṭamabhāgonā kanīyasī | aṅgulya ekāṅgulonnatāḥ | aṅguṣṭhāgrau sārddhāṅgulonnatau | bahiruparipādau kūrmmapṛṣṭhasamau | adhastāccakrādi - bhiralaṅkṛtau |



 



kukkuṭāṇḍatilākāraṃ caturasrañca maṇḍalam |



sarvasāmānyaliṅgānāṃ mukhākṛtiścaturvidhā ||



 



saṃbuddhānāṃ mahāvajradharāṇāṃ ca mukhaṃ kukkuṭāṇḍākāram | locanādidevakanyānāṃ tilabimbākāram | maitreyādimahābodhisattvānāṃ mahāvajradharavanmukham | kharvalambodarakrodhānāṃ maṇḍalākāraṃ vṛttamukham | lalitakrodhānāṃ tu bodhisattvavat | pretādīnāṃ tu caturasraṃ mukham | lāvaṇyadarśanaṃ mukhadvayam | caturasramaṇḍalaṃ mukhadvayaṃ vikṛtākāram |



 



same dṛṣṭi(ṣṭhī)prasannāsye saumyasnigdhāvalokane |



sārddhena dainyayukte'dhaḥ kartavye sarvadarśinām ||iti |



 



locanādi yoginīnāṃ uṣṇīṣaguhyorupṛṣṭhaveṣṭanāt daśāṅgulena saha pīnaghanakucau | nābhāvaveṣṭanāt daśabhāgaṃ hitvā kaṭisthalaṃ pīnaṃ kartavyam | bodhisattvamānāduraso daśabhāgena guhyāṃśena ca vīriṇīnā(nāṃ)kucayugmaṃ | kaṭisthalaṃ tu pūrvavat | kākāsyādīnāṃ tattāladvayena stanādau pīnatā | bhagavataḥ śrīsaṃvarasya pūrvakṛtalakṣaṇe mukhakṣetre caturyavaṃ hitvā dvādaśabhāgikavistāre adhaḥ koṇayorekasārddhadvisārddhadvibhāgaharaṇavarttanāt bhagavato mūlavāmadakṣiṇapaścimavaktrāṇi | bhagavato dakṣiṇakhagāṇḍamukhavad vajravārāhīkhaṇḍarohārūpiṇīdevakanyānāṃ ca paścimamukhavattilabimbākāraṃ ḍākinyāḥ pūrvamukhavat lāmāyāḥ vāmamukhavat cūtābhaṃ vīravīreśvarīṇāñca | kākāsyādīnāṃ kākādimukhameva bhagavato vāmadakṣiṇamukhaṃ ca  kurvaddhasitatrasitabubhukṣitānāmiveti viśeṣaḥ | indra - īśānavāyuvaruṇa - upendrapitāmahā navatālāḥ khagāṇḍamukhāḥ | vemacitrinairṛtiṣaṭtālāḥ krodhasvabhāvāḥ | kuberānalau lalitakharvāvaṣṭatālau khagāṇḍamukhau | saumyagrahāḥ sūryaśca śakravanmānamānitāḥ | krūrāḥ krodhasvabhāvāḥ | arddhakāyo rāhuḥ | adhaḥkāyanāgākāraḥ ketuḥ | sarvanāgā navatālā khagāṇḍamukhāḥ | vaṭuvāmanaherambaḥ kartavyaḥ pañcatālikaḥ | tatra tālaikena mukhaḥ grīvāta āguhyaṃ yāvattāladvayena guhyataḥ pādatalaṃ yāvattāladvayeneti pañcatālam | tatra saṃbuddhāḥ karuṇābhūtaśāntarasopetāḥ vajradharamukhaṃ sarvaśarīraṃ navarasarasāviṣṭam | bodhisattvādayastu śṛṅgārarasādhikāḥ iti prastāraḥ kathitaḥ ||



 



|| iti samyaksambuddhabhāṣitaṃ pratimālakṣaṇavivaraṇaṃ samāptam ||svabhāvāḥ | arddhakāyo rāhuḥ | adhaḥkāyanāgākāraḥ ketuḥ | sarvanāgā navatālā khagāṇḍamukhāḥ | vaṭuvāmanaherambaḥ kartavyaḥ pañcatālikaḥ | tatra tālaikena mukhaḥ grīvāta āguhyaṃ yāvattāladvayena guhyataḥ pādatalaṃ yāvattāladvayeneti pañcatālam | tatra saṃbuddhāḥ karuṇābhūtaśāntarasopetāḥ vajradharamukhaṃ sarvaśarīraṃ